B 116-3 Ucchiṣṭacaṇḍālinīkalpa

Manuscript culture infobox

Filmed in: B 116/3
Title: Ucchiṣṭacaṇḍālinīkalpa
Dimensions: 23 x 8.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2079
Remarks:

Reel No. B 116/3

Inventory No. 79397

Title Sanmukhīkalpa

Remarks assigned to the Ucchiṣṭacāṇḍālinīkalpa

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, available folios 1v–8v

Size 23.0 x 8.5 cm

Binding Hole

Folios 8

Lines per Folio 7

Foliation figures in the upper right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2079

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha rudrayāmale rudrapārvatisaṃvāde śrīsāradātilake (!) u(2)cchiṣtacāṇḍālinīkalpa viṃśānta likhyate ||

athātaḥ saṃpravakṣāmi devi guhyatamaṃ priye
ucchiṣṭapūrvadevi (!) (3) mātaṇgi sarvakāmadā || 1 || (!)

sarvapāpapraśama(4)ni sarvadoṣavivarjitā ||
mayā vijñātanayai (!) devyo kṛyaṃ (!) gacchanti cāpadaṃ (5) || 2 ||

sthāvaraṃ jaṃgamaṃ caiva kṛtrimaṃ divyadaṃ viṣam ||
viprepti (!) ca japed devi (6) aparāgasamāśritaḥ || 3 || (fol. 1v1–6)

End

durbhagāyaṃ subhagāya namaḥ || ṣaḍmā(5)sena yogena bhaved ākarṣaṇaṃ dhruvam ||
devakanyā ca gandharvi nāgakanyā ca kasyacit
(6) tadā āgatya kāmārttā vikulī (!) vāmalocanā ||    ||

ucchiṣṭena baliṃ dadyād rātrau rā(7)treṇa sādhakam (!) || (fol. 8r4–7)

Colophon

iti śrīviśvasāre uddhāramahādevapraṇīta śrīpārvatībodhasa(1)nmukhīkalpaṃ samāptam ||    || oṃ ucchiṣṭacāṇḍāliny aṃguṣṭhābhyāṃ namaḥ || sanmukhī tarja(2)nībhyāṃ namaḥ || mahāpiśāci (!) madhyamābhyāṃ namaḥ || rūm anāmikābhyāṃ namaḥ | ṭhaḥ ṭhaḥ ṭhaḥ (3) kanīṣṭīkābhyāṃ (!) || svāhāśaktiḥ karatalapṛṣṭhābhyāṃ (!) namaḥ || ucchiṣṭacāṇḍā(4)lini hṛdayāya namaḥ || sumukhī śirase svāhā mahāpiśācinī śiṣāyai vauṣaṭ (5) || rūṃ kavacāya huṃ ṭhaḥ ṭhaḥ ṭhaḥ netrāya phaṭ svāhā || astrāya phaṭ || atha dhyānam ||(6) sarvoparīti dhyānam || (fol. 8r7–8v6)

Microfilm Details

Reel No. B 116/3

Date of Filming 06-10-1971

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 30-06-2006