B 116-3 Ucchiṣṭacaṇḍālinīkalpa
Manuscript culture infobox
Filmed in: B 116/3
Title: Ucchiṣṭacaṇḍālinīkalpa
Dimensions: 23 x 8.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2079
Remarks:
Reel No. B 116/3
Inventory No. 79397
Title Sanmukhīkalpa
Remarks assigned to the Ucchiṣṭacāṇḍālinīkalpa
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete, available folios 1v–8v
Size 23.0 x 8.5 cm
Binding Hole
Folios 8
Lines per Folio 7
Foliation figures in the upper right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/2079
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha rudrayāmale rudrapārvatisaṃvāde śrīsāradātilake (!) u(2)cchiṣtacāṇḍālinīkalpa viṃśānta likhyate ||
athātaḥ saṃpravakṣāmi devi guhyatamaṃ priye
ucchiṣṭapūrvadevi (!) (3) mātaṇgi sarvakāmadā || 1 || (!)
sarvapāpapraśama(4)ni sarvadoṣavivarjitā ||
mayā vijñātanayai (!) devyo kṛyaṃ (!) gacchanti cāpadaṃ (5) || 2 ||
sthāvaraṃ jaṃgamaṃ caiva kṛtrimaṃ divyadaṃ viṣam ||
viprepti (!) ca japed devi (6) aparāgasamāśritaḥ || 3 || (fol. 1v1–6)
End
durbhagāyaṃ subhagāya namaḥ || ṣaḍmā(5)sena yogena bhaved ākarṣaṇaṃ dhruvam ||
devakanyā ca gandharvi nāgakanyā ca kasyacit
(6) tadā āgatya kāmārttā vikulī (!) vāmalocanā || ||
ucchiṣṭena baliṃ dadyād rātrau rā(7)treṇa sādhakam (!) || (fol. 8r4–7)
Colophon
iti śrīviśvasāre uddhāramahādevapraṇīta śrīpārvatībodhasa(1)nmukhīkalpaṃ samāptam || || oṃ ucchiṣṭacāṇḍāliny aṃguṣṭhābhyāṃ namaḥ || sanmukhī tarja(2)nībhyāṃ namaḥ || mahāpiśāci (!) madhyamābhyāṃ namaḥ || rūm anāmikābhyāṃ namaḥ | ṭhaḥ ṭhaḥ ṭhaḥ (3) kanīṣṭīkābhyāṃ (!) || svāhāśaktiḥ karatalapṛṣṭhābhyāṃ (!) namaḥ || ucchiṣṭacāṇḍā(4)lini hṛdayāya namaḥ || sumukhī śirase svāhā mahāpiśācinī śiṣāyai vauṣaṭ (5) || rūṃ kavacāya huṃ ṭhaḥ ṭhaḥ ṭhaḥ netrāya phaṭ svāhā || astrāya phaṭ || atha dhyānam ||(6) sarvoparīti dhyānam || (fol. 8r7–8v6)
Microfilm Details
Reel No. B 116/3
Date of Filming 06-10-1971
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/SG
Date 30-06-2006